The Sanskrit Reader Companion

Show Summary of Solutions

Input: deyamārtasya śayanam pariśrāntasya cāsanam tṛṣitasya ca pānīyam kṣudhitasya ca bhojanam

Sentence: देयमार्तस्य शयनम् परिश्रान्तस्य चासनम् तृषितस्य च पानीयम् क्षुधितस्य च भोजनम्
देयम् आर्तस्य शयनम् परिश्रान्तस्य आसनम् तृषितस्य पानीयम् क्षुधितस्य भोजनम्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria